2023-05-15

(चि॰)

वैशाखः-02-26 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-01🌞🌌 , माधवः-02-26🌞🪐 , सोमः

  • Indian civil date: 1945-02-25, Islamic: 1444-10-24 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►25:03*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►09:07; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►11:28; वैशाखः►

  • 🌛+🌞योगः — विष्कम्भः►25:27*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवम्►13:53; बालवम्►25:03*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.10° → 19.03°), गुरुः (24.34° → 25.07°), शुक्रः (-44.11° → -44.21°), मङ्गलः (-62.86° → -62.46°), शनिः (77.66° → 78.57°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬇14:51 ⬆03:12*
शनिः ⬇13:12 ⬆01:27*
गुरुः ⬇16:49 ⬆04:26*
मङ्गलः ⬆10:24 ⬇23:04
शुक्रः ⬆09:02 ⬇21:48
बुधः ⬇17:14 ⬆04:47*
राहुः ⬇17:03 ⬆04:37*
केतुः ⬆17:03 ⬇04:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:32-09:07; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • भद्रकाळी-जयन्ती, वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, सर्व-अपरा-एकादशी

भद्रकाळी-जयन्ती

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 05:57→12:16

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सर्व-अपरा-एकादशी

The Krishna-paksha Ekadashi of vaiśākha month is known as aparā-ēkādaśī.

अपरासेवनाद् राजन् विपाप्मा भवति ध्रुवम्।
कूटसाक्ष्यं मानकूटं तुलाकूटं करोति च॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 05:57→17:52

Vṛṣabha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala.

वृषसङ्क्रमणे दानं गवां प्रोक्तं तथैवच॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details