2023-05-17

(चि॰)

वैशाखः-02-28 ,मीनः-रेवती🌛🌌 , वृषभः-कृत्तिका-02-03🌞🌌 , माधवः-02-28🌞🪐 , बुधः

  • Indian civil date: 1945-02-27, Islamic: 1444-10-26 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►22:28; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►07:37; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — आयुष्मान्►21:14; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरजा►11:00; वणिजा►22:28; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनिः (79.48° → 80.40°), शुक्रः (-44.31° → -44.41°), गुरुः (25.81° → 26.55°), मङ्गलः (-62.06° → -61.66°), बुधः (19.89° → 20.67°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬇16:39 ⬆04:40*
शनिः ⬇13:04 ⬆01:20*
गुरुः ⬇16:43 ⬆04:20*
मङ्गलः ⬆10:21 ⬇23:00
शुक्रः ⬆09:03 ⬇21:49
बुधः ⬇17:07 ⬆04:40*
राहुः ⬇16:54 ⬆04:29*
केतुः ⬆16:54 ⬇04:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:32-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्, मासशिवरात्रिः

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

प्रदोष-व्रतम्

  • 18:34→20:00

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details