2023-05-19

(चि॰)

वैशाखः-02-30 ,मेषः-अपभरणी🌛🌌 , वृषभः-कृत्तिका-02-05🌞🌌 , माधवः-02-30🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-29, Islamic: 1444-10-28 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:23; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अपभरणी►07:28; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शोभनः►18:13; अतिगण्डः►
  • २|🌛-🌞|करणम् — चतुष्पात्►09:29; नाग►21:23; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.38° → 22.01°), गुरुः (27.28° → 28.02°), शनिः (81.31° → 82.23°), शुक्रः (-44.51° → -44.60°), मङ्गलः (-61.27° → -60.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:35🌇
चन्द्रः ⬇18:28
शनिः ⬇12:57 ⬆01:12*
गुरुः ⬇16:37 ⬆04:13*
मङ्गलः ⬆10:18 ⬇22:57
शुक्रः ⬆09:05 ⬇21:50
बुधः ⬇17:02 ⬆04:34*
राहुः ⬇16:46 ⬆04:21*
केतुः ⬆16:46 ⬇04:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-17:00; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-व्रतम्, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, प्रतापसिंहो जातः #४८३, वैशाख-मास-समापनम्, वैशाख-स्नानपूर्तिः, शनि-जयन्ती, शुक-महर्षि-जयन्ती, सर्व-वैशाख-अमावास्या, २०००-तमे वर्षे फ़िजि-द्वीपोपप्लवः #२३

२०००-तमे वर्षे फ़िजि-द्वीपोपप्लवः #२३

Event occured on 2000-05-19 (gregorian).

On this day, Indigenous Christian Fijians led by failed businessman George Speight effected a coup, triggering the removal of the Hindu-fijian led multi-ethnic government.

Context

  • Since the 1987 coup, many Indo Fijians had fled. In 1997, racially discriminatory provisions in the constitution were removed. A Hindu-led multi-ethnic government formed.
  • Many Indigenous Christian Fijians did not liek this. They were additionally supported by the Church and the native Chiefs.
  • The Indians had continued to neglect participation in the Army for many decades (Their demanding equal pay as Euroeans during WW2 caused the British to disband the Indian platoon).
  • Also, Indian Total Fertility Rate (which was initially higher than the natives) had fallen.

Aftermath

  • The ensuing chaos caused the military under Commodore Frank Bainimarama to effect coup and restore order. They scrapped the 1997 constitution. This was reversed in the courts. However, succeeding govrnments (via Reconciliation Tolerance and Unity Bill, Qoliqoli Bill and the Land Tribunal Bill) were lenient towards the initial usurpers.
  • In 2006, after ultimatums which were ignored, Commodore Frank Bainimarama and aides effected a military coup, clipped the wings of the Methodist Church and Council of Chiefs, and eventually rewrote the constitution replacing the race-based electoral system with a proportional representation system.

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

प्रतापसिंहो जातः #४८३

Event occured on 1540-05-19 (gregorian). Julian date was converted to Gregorian in this reckoning.

jyeShTha s3 Maharana Pratap Jayanti

Details

सर्व-वैशाख-अमावास्या

amāvāsyā of the vaiśākha month.

Details

वैशाख-मास-समापनम्

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

vaiśākha-māsaḥ ends today

Details

वैशाख-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

माधवे मेषगे भानौ मुरारे मधुसूदन।
प्रातः स्नानेन मे नाथ फलदो भव पापहन्॥

Details

शनि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शुक-महर्षि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details