2023-05-25

(चि॰)

ज्यैष्ठः-03-06 ,कर्कटः-पुष्यः🌛🌌 , वृषभः-कृत्तिका-02-11🌞🌌 , शुक्रः-03-05🌞🪐 , गुरुः

  • Indian civil date: 1945-03-04, Islamic: 1444-11-05 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►29:20*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►17:52; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►20:41; रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वृद्धिः►18:04; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवम्►16:09; तैतिलम्►29:20*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.98° → -45.04°), बुधः (24.12° → 24.34°), गुरुः (31.71° → 32.45°), मङ्गलः (-58.92° → -58.54°), शनिः (86.83° → 87.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬆10:30 ⬇23:27
शनिः ⬇12:34 ⬆00:49*
गुरुः ⬇16:19 ⬆03:54*
मङ्गलः ⬆10:10 ⬇22:47
शुक्रः ⬆09:09 ⬇21:52
बुधः ⬇16:52 ⬆04:23*
राहुः ⬇16:21 ⬆03:56*
केतुः ⬆16:21 ⬇03:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:37-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:26; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्

उत्सवाः

  • आरण्य-गौरी-व्रतम्, गुरुपुष्य-योगः, रास-विहारी जातः #१३७, विन्ध्यावासिनी-देवी-पूजा, षष्ठी-व्रतम्

आरण्य-गौरी-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

गुरुपुष्य-योगः

  • →17:52

When Pushya nakshatra falls on a Thursday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

रास-विहारी जातः #१३७

Event occured on 1886-05-25 (gregorian).

Rash bihArI bose born. He was one of the key organisers of the Ghadar Mutiny, and later the Indian National Army (after escaping to Japan in 1915 when the mutiny failed). Rash Behari Bose handed over Indian National Army to Subhas Chandra Bose.

Details

विन्ध्यावासिनी-देवी-पूजा

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details