2023-05-27

(चि॰)

ज्यैष्ठः-03-07 ,सिंहः-मघा🌛🌌 , वृषभः-रोहिणी-02-13🌞🌌 , शुक्रः-03-07🌞🪐 , शनिः

  • Indian civil date: 1945-03-06, Islamic: 1444-11-07 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►07:43; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मघा►23:41; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्याघातः►19:53; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►07:43; भद्रा►20:52; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.10° → -45.15°), शनिः (88.68° → 89.60°), बुधः (24.50° → 24.61°), मङ्गलः (-58.15° → -57.77°), गुरुः (33.19° → 33.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬆12:06 ⬇00:46*
शनिः ⬇12:27 ⬆00:42*
गुरुः ⬇16:13 ⬆03:48*
मङ्गलः ⬆10:07 ⬇22:43
शुक्रः ⬆09:10 ⬇21:53
बुधः ⬇16:50 ⬆04:21*
राहुः ⬇16:13 ⬆03:48*
केतुः ⬆16:13 ⬇03:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:52-15:27; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • धूमावती-जयन्ती

धूमावती-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Dhumavati is 7th of the Dasha Maha Vidyas.

Details