2023-06-02

(चि॰)

ज्यैष्ठः-03-13 ,तुला-स्वाती🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , शुक्रः

  • Indian civil date: 1945-03-12, Islamic: 1444-11-13 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►12:48; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►06:51; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — परिघः►17:06; शिवः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:48; गरजा►24:07*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (24.28° → 24.06°), शनिः (94.25° → 95.18°), शुक्रः (-45.32° → -45.33°), गुरुः (37.64° → 38.38°), मङ्गलः (-55.87° → -55.49°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬆17:03 ⬇04:53*
शनिः ⬇12:04 ⬆00:19*
गुरुः ⬇15:55 ⬆03:29*
मङ्गलः ⬆09:58 ⬇22:33
शुक्रः ⬆09:12 ⬇21:53
बुधः ⬇16:53 ⬆04:21*
राहुः ⬇15:48 ⬆03:23*
केतुः ⬆15:48 ⬇03:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—10:42-12:17; यमघण्टः—15:28-17:03; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • छत्रपति-शिवाजी-राज्याभिषेकः #३५०, दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी, वैकाचि-विशाखम्, हरिसिंहेनाटक-ग्रहणम् #२०५

छत्रपति-शिवाजी-राज्याभिषेकः #३५०

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 1596 (Shaka era).

Details

दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम्॥१८॥
तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम्।
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम्॥१९॥
निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा।
मन्दारकरवीरार्का भवन्तो भास्करांशजाः॥२०॥
पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः।
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम्॥२१॥
नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा॥
—नारदपुराणे बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः

Details

हरिसिंहेनाटक-ग्रहणम् #२०५

Event occured on 1818-06-02 (gregorian).

On this day, Hari Singh Nalwa, Misr Diwan Chand and others at the head of about 25k khAlsa troops won Multan after a 3 month seige. Nawab Muzaffar Khan and sons were killed defending the fort.

Context

The Sikh Empire had attacked Multan multiple times in the past, the largest attack being in 1810. However, on the previous occasions the Sikh forces would defeat the defending force and seize the city only to have the governor of Multan, Muzaffar Khan Sadozai, retreat into the Multan Fort. During previous sieges, the Sikhs had settled for large single payments of tribute, while the attack in 1810 resulted in Multan paying a yearly tribute.

Aftermath

The siege of Multan ended significant Afghan influence in the Peshawar region and led to multiple Sikh attempts at capturing and the final capture of Peshawar.

Details

वैकाचि-विशाखम्

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Madhyāhnaḥ##~##(Trēdhā)/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details