2023-06-04

(चि॰)

ज्यैष्ठः-03-15 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-रोहिणी-02-21🌞🌌 , शुक्रः-03-15🌞🪐 , भानुः

  • Indian civil date: 1945-03-14, Islamic: 1444-11-15 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►09:11; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:21*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►11:56; साध्यः►
  • २|🌛-🌞|करणम् — बवम्►09:11; बालवम्►19:58; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनिः (96.11° → 97.05°), शुक्रः (-45.34° → -45.34°), बुधः (23.79° → 23.47°), मङ्गलः (-55.11° → -54.74°), गुरुः (39.13° → 39.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬆19:04
शनिः ⬇11:56 ⬆00:11*
गुरुः ⬇15:48 ⬆03:23*
मङ्गलः ⬆09:55 ⬇22:30
शुक्रः ⬆09:13 ⬇21:53
बुधः ⬇16:56 ⬆04:22*
राहुः ⬇15:40 ⬆03:15*
केतुः ⬆15:40 ⬇03:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—17:04-18:39; यमघण्टः—12:17-13:53; गुलिककालः—15:28-17:04

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • ऎरुवक-पूर्णिमा, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, पेश्वा-राज्य-नाशः #२०५, महिषपुर-राजर्षिः कृष्णराजो जातः #१३९, वट-पूर्णिमा/वट-सावित्री-व्रतम्

ऎरुवक-पूर्णिमा

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Danam of Padma Puranam

Details

महिषपुर-राजर्षिः कृष्णराजो जातः #१३९

Event occured on 1884-06-04 (gregorian).

nAlvaDi-kRShNarAja-vaDiya, rAjarShi of mysore, born https://twitter.com/adikulk/status/893381975440064512

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पेश्वा-राज्य-नाशः #२०५

Event occured on 1818-06-04 (gregorian).

Peshwa Bajirao II surrendered to the British, after an eight month long war (The 3rd Anglo-Maratha War) - a war which began in Nov 1817 with the ‘Battle of Khadki’.

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वट-पूर्णिमा/वट-सावित्री-व्रतम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of banyan tree; begets saumaṅgalyam and saubhāgyam.

नारी वा विधवा वाऽपि पुत्रीपुत्रविवर्जिता।
सभर्तृका सपुत्रा वा कुर्याद् व्रतमिदं शुभम्॥ (स्कान्दे धर्मवचनम्)
अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते।
पुत्रान् पौत्रांश्च सौख्यं च गृहाणार्घ्यं नमोऽस्तु ते॥
वट सिञ्चामि ते मूलं सलिलैरमृतोपमैः।
यथा शाखाप्रशाखाभिर्वृद्धोऽसि त्वं महीतले।
तथा पुत्रैश्च पौत्रैश्च सम्पन्नं कुरु मां सदा॥

Details