2023-06-05

(चि॰)

ज्यैष्ठः-03-16 ,धनुः-मूला🌛🌌 , वृषभः-रोहिणी-02-22🌞🌌 , शुक्रः-03-16🌞🪐 , सोमः

  • Indian civil date: 1945-03-15, Islamic: 1444-11-16 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►06:39; कृष्ण-द्वितीया►27:49*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मूला►25:21*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — साध्यः►08:46; शुभः►29:22*; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवम्►06:39; तैतिलम्►17:16; गरजा►27:49*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.47° → 23.10°), शुक्रः (-45.34° → -45.34°), मङ्गलः (-54.74° → -54.36°), गुरुः (39.88° → 40.62°), शनिः (97.05° → 97.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:40🌇
चन्द्रः ⬇06:47 ⬆20:06
शनिः ⬇11:52 ⬆00:07*
गुरुः ⬇15:45 ⬆03:19*
मङ्गलः ⬆09:54 ⬇22:28
शुक्रः ⬆09:13 ⬇21:53
बुधः ⬇16:57 ⬆04:23*
राहुः ⬇15:36 ⬆03:11*
केतुः ⬆15:36 ⬇03:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—07:31-09:07; यमघण्टः—10:42-12:18; गुलिककालः—13:53-15:29

  • शूलम्—प्राची (►09:19); परिहारः–दधि