2023-06-12

(चि॰)

ज्यैष्ठः-03-24 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-मृगशीर्षम्-02-29🌞🌌 , शुक्रः-03-23🌞🪐 , सोमः

  • Indian civil date: 1945-03-22, Islamic: 1444-11-23 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:35; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►13:48; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — आयुष्मान्►07:49; सौभाग्यः►29:52*; शोभनः►
  • २|🌛-🌞|करणम् — गरजा►10:35; वणिजा►21:59; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.13° → -45.06°), बुधः (19.88° → 19.18°), शनिः (103.64° → 104.59°), मङ्गलः (-52.14° → -51.77°), गुरुः (45.12° → 45.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:42🌇
चन्द्रः ⬇13:41 ⬆01:54*
शनिः ⬇11:25 ⬆23:40
गुरुः ⬇15:24 ⬆02:57*
मङ्गलः ⬆09:44 ⬇22:16
शुक्रः ⬆09:14 ⬇21:50
बुधः ⬇17:15 ⬆04:37*
राहुः ⬇15:06 ⬆02:42*
केतुः ⬆15:06 ⬇02:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—07:32-09:08; यमघण्टः—10:43-12:19; गुलिककालः—13:55-15:30

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • दुर्गा-स्वापनम्

दुर्गा-स्वापनम्

Observed on Kr̥ṣṇa-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details