2023-06-13

(चि॰)

ज्यैष्ठः-03-25 ,मीनः-रेवती🌛🌌 , वृषभः-मृगशीर्षम्-02-30🌞🌌 , शुक्रः-03-24🌞🪐 , मङ्गलः

  • Indian civil date: 1945-03-23, Islamic: 1444-11-24 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►09:29; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►13:31; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शोभनः►28:14*; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►09:29; बवम्►21:06; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-51.77° → -51.41°), बुधः (19.18° → 18.44°), शनिः (104.59° → 105.54°), गुरुः (45.88° → 46.63°), शुक्रः (-45.06° → -44.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:42🌇
चन्द्रः ⬇14:34 ⬆02:37*
शनिः ⬇11:21 ⬆23:36
गुरुः ⬇15:21 ⬆02:54*
मङ्गलः ⬆09:43 ⬇22:14
शुक्रः ⬆09:14 ⬇21:49
बुधः ⬇17:19 ⬆04:40*
राहुः ⬇15:02 ⬆02:38*
केतुः ⬆15:02 ⬇02:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—15:31-17:06; यमघण्टः—09:08-10:43; गुलिककालः—12:19-13:55

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • भौमाश्विनी-योगः

भौमाश्विनी-योगः

  • 13:31→

When Ashwini nakshatra falls on a Tuesday, it is a special yōgaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details