{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-04-09, Islamic: 1444-12-11 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►25:17*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►16:08; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — साध्यः►25:28*; शुभः►
  • २|🌛-🌞|करणम् — बवम्►14:05; बालवम्►25:17*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.46° → 0.23°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-45.66° → -45.31°), गुरुः (58.90° → 59.68°), शुक्रः (-42.14° → -41.83°), शनिः (120.92° → 121.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►25:42*; सिंहः►. **शुक्र** — कर्कटः►. **बुध** — मिथुनम्►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬆15:45 ⬇03:32*
शनिः ⬇10:14 ⬆22:29
गुरुः ⬇14:27 ⬆01:58*
मङ्गलः ⬆09:19 ⬇21:44
शुक्रः ⬆09:04 ⬇21:31
बुधः ⬇18:42 ⬆05:59*
राहुः ⬇13:52 ⬆01:28*
केतुः ⬆13:52 ⬇01:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—10:47-12:23; यमघण्टः—15:34-17:10; गुलिककालः—07:36-09:11

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • चातुर्मास्यव्रत-आरम्भः, वासुदेव-द्वादशी, शाकव्रत-आरम्भः, हरिवासरः

चातुर्मास्यव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Chaaturmasya begins; 4 months; Pradakshina to Pippala; Deeparadhana in temple; Saraswati Pooja; 1st month no vegetables; 2nd month no curds; 3rd month no milk; 4th month no dals;

Details

हरिवासरः

  • →08:25

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

वासुदेव-द्वादशी

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शाकव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव शुचौ मासे शाकव्रतमनुत्तमम्।
त्वत्प्रीत्यर्थं करिष्येऽहं निर्विघ्नं कुरु माधव॥

Details