2023-07-02

(चि॰)

आषाढः-04-14 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मिथुनम्-आर्द्रा-03-18🌞🌌 , शुचिः-04-11🌞🪐 , भानुः

  • Indian civil date: 1945-04-11, Islamic: 1444-12-13 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►20:21; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►13:16; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुक्लः►19:23; ब्राह्मः►
  • २|🌛-🌞|करणम् — गरजा►09:48; वणिजा►20:21; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.99° → -2.21°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.50° → -41.15°), गुरुः (60.46° → 61.24°), मङ्गलः (-44.96° → -44.61°), शनिः (122.87° → 123.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬆17:48 ⬇05:31*
शनिः ⬇10:06 ⬆22:21
गुरुः ⬇14:21 ⬆01:52*
मङ्गलः ⬆09:16 ⬇21:40
शुक्रः ⬆09:01 ⬇21:28
बुधः ⬆06:05 ⬇18:53
राहुः ⬇13:43 ⬆01:19*
केतुः ⬆13:43 ⬇01:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—17:10-18:46; यमघण्टः—12:23-13:59; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • ज्येष्ठाभिषेकः, पञ्च-पर्व-पूजा (पूर्णिमा), पवित्र-चतुर्दशी

ज्येष्ठाभिषेकः

Observed on Jyēṣṭhā nakshatra of Mithunam (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

चन्द्रमसि ज्येष्ठनक्षत्रे सत्य् आचर्यते कर्कटराशौ च सूर्ये सति खे विपरीतदिशि।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पवित्र-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details