2023-07-04

(चि॰)

आषाढः-04-16 ,धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-आर्द्रा-03-20🌞🌌 , शुचिः-04-13🌞🪐 , मङ्गलः

  • Indian civil date: 1945-04-13, Islamic: 1444-12-15 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:38; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:23; उत्तराषाढा►29:38*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — माहेन्द्रः►11:46; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवम्►13:38; तैतिलम्►23:50; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.41° → -4.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.78° → -40.39°), गुरुः (62.02° → 62.81°), शनिः (124.83° → 125.81°), मङ्गलः (-44.26° → -43.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:24🌞-18:46🌇
चन्द्रः ⬇06:36 ⬆19:50
शनिः ⬇09:58 ⬆22:13
गुरुः ⬇14:15 ⬆01:45*
मङ्गलः ⬆09:13 ⬇21:36
शुक्रः ⬆08:58 ⬇21:24
बुधः ⬆06:16 ⬇19:03
राहुः ⬇13:35 ⬆01:11*
केतुः ⬆13:35 ⬇01:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:35-17:10; यमघण्टः—09:12-10:48; गुलिककालः—12:24-13:59

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, चातुर्मास्य-द्वितीया, त्रिपुष्कर-योगः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, वैधृति-श्राद्धम्

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

चातुर्मास्य-द्वितीया

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Shraaddha dinam.

आषाढकृष्णद्वितीया चातुर्मास्यद्वितीया। सा परविद्धा ग्राह्या। युग्माग्निवाक्यात्।
शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः॥ इति।

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

त्रिपुष्कर-योगः

  • 13:38→05:38

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details