2023-07-14

(चि॰)

आषाढः-04-27 ,वृषभः-रोहिणी🌛🌌 , मिथुनम्-पुनर्वसुः-03-30🌞🌌 , शुचिः-04-23🌞🪐 , शुक्रः

  • Indian civil date: 1945-04-23, Islamic: 1444-12-25 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►19:17; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►22:24; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — गण्डः►08:23; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►06:48; तैतिलम्►19:17; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.12° → -15.04°), शुक्रः (-35.76° → -35.11°), मङ्गलः (-40.80° → -40.45°), शनिः (134.70° → 135.70°), गुरुः (69.97° → 70.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:25🌞-18:46🌇
चन्द्रः ⬇16:05 ⬆03:44*
शनिः ⬇09:17 ⬆21:32
गुरुः ⬇13:42 ⬆01:11*
मङ्गलः ⬆08:59 ⬇21:18
शुक्रः ⬆08:38 ⬇21:00
बुधः ⬆07:06 ⬇19:44
राहुः ⬇12:54 ⬆00:30*
केतुः ⬆12:54 ⬇00:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:39-09:14

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • आङ्ग्रॆ-कान्होजी-मृत्युः #२९४, पापनाशिनी-महाद्वादशी

आङ्ग्रॆ-कान्होजी-मृत्युः #२९४

Event occured on 1729-07-14 (gregorian).

Death of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay. 30 June 1729 (new style) is wrongly noted as the day in some books.

॥श्री॥ श्री-शाहू-नृपति-प्रीत्या तुकोजी-तनुजन्मना कान्होजी-सरखेलस्य मुद्रा जयति सर्वदा॥

Details

पापनाशिनी-महाद्वादशी

Dvadashi tithi, combined with Rohini nakshatra.

Details