2023-07-15

(चि॰)

आषाढः-04-28 ,वृषभः-मृगशीर्षम्🌛🌌 , मिथुनम्-पुनर्वसुः-03-31🌞🌌 , शुचिः-04-24🌞🪐 , शनिः

  • Indian civil date: 1945-04-24, Islamic: 1444-12-26 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►20:33; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►24:21*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वृद्धिः►08:17; ध्रुवः►
  • २|🌛-🌞|करणम् — गरजा►07:52; वणिजा►20:33; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-40.45° → -40.11°), शुक्रः (-35.11° → -34.42°), गुरुः (70.78° → 71.59°), शनिः (135.70° → 136.70°), बुधः (-15.04° → -15.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:25🌞-18:46🌇
चन्द्रः ⬇16:57 ⬆04:35*
शनिः ⬇09:13 ⬆21:28
गुरुः ⬇13:39 ⬆01:08*
मङ्गलः ⬆08:58 ⬇21:16
शुक्रः ⬆08:35 ⬇20:57
बुधः ⬆07:10 ⬇19:47
राहुः ⬇12:49 ⬆00:26*
केतुः ⬆12:49 ⬇00:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—09:15-10:50; यमघण्टः—14:00-15:36; गुलिककालः—06:04-07:39

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • मासशिवरात्रिः, शनि-प्रदोष-व्रतम्

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

शनि-प्रदोष-व्रतम्

  • 18:46→20:11

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details