2023-07-20

(चि॰)

अधिक-श्रावणः-4.5-03 ,कर्कटः-आश्रेषा🌛🌌 , कर्कटः-पुनर्वसुः-04-04🌞🌌 , शुचिः-04-29🌞🪐 , गुरुः

  • Indian civil date: 1945-04-29, Islamic: 1445-01-02 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►10:53; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►16:31; पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धिः►11:18; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:44; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-38.74° → -38.40°), शुक्रः (-31.34° → -30.48°), गुरुः (74.85° → 75.67°), शनिः (140.70° → 141.71°), बुधः (-19.12° → -19.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:26🌞-18:46🌇
चन्द्रः ⬆07:56 ⬇20:42
शनिः ⬇08:53 ⬆21:08
गुरुः ⬇13:22 ⬆00:51*
मङ्गलः ⬆08:51 ⬇21:07
शुक्रः ⬆08:20 ⬇20:40
बुधः ⬆07:29 ⬇20:00
राहुः ⬇12:29 ⬆00:05*
केतुः ⬆12:29 ⬇00:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—14:01-15:36; यमघण्टः—06:05-07:40; गुलिककालः—09:15-10:50

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्

उत्सवाः

  • माधवरावो भवति प्रधानमन्त्री #२६२, व्यतीपात-श्राद्धम्

माधवरावो भवति प्रधानमन्त्री #२६२

Event occured on 1761-07-20 (gregorian).

On this day, shortly after the disaster at pAnIpat, the great mAdhavarAv became peshvA, with Raghunathrao (paternal uncle) as co-regent with Gopikabai, Madhavrao’s mother.

Madhavrao’s Peshwaship lasted eleven years and four months, from 20 July 1761 to 18 November 1772, the first two years of which were a period of tutelage. During his last year he was entirely bed-ridden, so that it was only for about eight years that he actively controlled affairs. His activities may be arranged under four main heads, viz. :

    1. His Karnataka expeditions for putting down Haidarali;
    1. His relations with Nizam Ali ;
    1. His struggle first against his own uncle and then against the Bhosles of Nagpur ;
    1. The revival of Maratha power in the north.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details