2023-07-22

(चि॰)

अधिक-श्रावणः-4.5-04 ,सिंहः-पूर्वफल्गुनी🌛🌌 , कर्कटः-पुष्यः-04-06🌞🌌 , शुचिः-04-31🌞🪐 , शनिः

  • Indian civil date: 1945-04-31, Islamic: 1445-01-04 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►09:26; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►16:56; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वरीयान्►13:20; परिघः►
  • २|🌛-🌞|करणम् — भद्रा►09:26; बवम्►22:37; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.54° → -21.20°), गुरुः (76.49° → 77.32°), शुक्रः (-29.59° → -28.65°), शनिः (142.71° → 143.72°), मङ्गलः (-38.06° → -37.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:26🌞-18:45🌇
चन्द्रः ⬆09:29 ⬇21:56
शनिः ⬇08:44 ⬆20:59
गुरुः ⬇13:15 ⬆00:44*
मङ्गलः ⬆08:48 ⬇21:03
शुक्रः ⬆08:12 ⬇20:33
बुधः ⬆07:35 ⬇20:04
राहुः ⬇12:20 ⬆23:57
केतुः ⬆12:20 ⬇23:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:01-15:35; गुलिककालः—06:06-07:41

  • शूलम्—प्राची (►09:28); परिहारः–दधि