2023-07-23

(चि॰)

अधिक-श्रावणः-4.5-05 ,कन्या-उत्तरफल्गुनी🌛🌌 , कर्कटः-पुष्यः-04-07🌞🌌 , नभः-05-01🌞🪐 , भानुः

  • Indian civil date: 1945-05-01, Islamic: 1445-01-05 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►11:45; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:45; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — परिघः►14:12; शिवः►
  • २|🌛-🌞|करणम् — बालवम्►11:45; कौलवम्►24:47*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (77.32° → 78.15°), मङ्गलः (-37.73° → -37.39°), शुक्रः (-28.65° → -27.68°), शनिः (143.72° → 144.73°), बुधः (-21.20° → -21.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:26🌞-18:45🌇
चन्द्रः ⬆10:14 ⬇22:33
शनिः ⬇08:40 ⬆20:55
गुरुः ⬇13:12 ⬆00:40*
मङ्गलः ⬆08:46 ⬇21:02
शुक्रः ⬆08:09 ⬇20:29
बुधः ⬆07:38 ⬇20:06
राहुः ⬇12:16 ⬆23:53
केतुः ⬆12:16 ⬇23:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—17:10-18:45; यमघण्टः—12:26-14:01; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • (सायन) विष्णुपदी-पुण्यकालः, नभो-मासः/वर्षऋतुः, बाजी-प्रभु-वीरगतिः #३६३, लोकमान्य-तिलक-जन्म #१६७, षष्ठी-व्रतम्, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

(सायन) विष्णुपदी-पुण्यकालः

  • 06:06→13:44

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

बाजी-प्रभु-वीरगतिः #३६३

Event occured on 1660-07-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

It was AshADha k1 (as per jedhe shAkhAvali). bAji prabhu deshpANDe (a kAyastha) leading ~300 men died holding back Adil-shAhi african general siddi masud’s 10k soldiers in a narrow pass while shivAji leading his 300 escaped from panhaLa fort to the beseiged vishAlgad fort (some say he sent out a decoy - Shiva Kashid- as well).

bAjI prabhu bought him time to escape, holding back the pursuing enemy (under Jauhar’s son Siddi Aziz and Afzal Khan’s son Fazl Khan) at the gajapur pass (aka ghoD-khiND, later renamed pAvana-khiND to recall bAhI-prabhu’s sacrifice). shivAjI, after fighting fiercely (supposedly holding daNDapaTTa swords in both hands) at vishAlgaD surroundings for 5 hours, announced his safe entry into vishAlgaD with cannon-fire. It is said that bAjI only then died with relief.

PS: vishAlgad was already under siege by Bijapuri sardars under siddi jauhar - Suryarao Surve and Jaswantrao Dalvi. But shivAjI’s posse, assisted by that of the brAhmaNa chief rango nArAyaN (attacking from Gonimooth hill), relieved the defenders and routed the attackers upon arrival. It’s a thrilling tale, akin to tale of the spartans holding back the persians at the narrow pass at Thermopylae.

Aftermath:

  • bAjI prabhu and most of his men died. Other casualities included his brother Fulaji Prabhu and Shambusing Jadhav. On the sultan’s side - 1k to 5k died in both actions.
  • Shivaji then safely crossed the western ghats and reached his capital Rajgad via Konkan region.
  • Shivaji later personally visited the house of the slain Baji Prabhu and honored and helped his family. It is said that Shivaji’s mother, Jijabai, wept at the news of Baji Prabhu’s death.

Details

लोकमान्य-तिलक-जन्म #१६७

Event occured on 1856-07-23 (gregorian).

On this day (it was AshADha k1) was born the great genius, teacher, nationalist, journalist and activist - Bal Gangadhar Tilak. He was homeschooled for many years. He popularized the svadeshI movement and gaNeshotsava-s. He went on to author excellent Indological research articles (eg. The Orion) in the midst of financial and political stress.

Details

नभो-मासः/वर्षऋतुः

  • 07:20→

Beginning of nabhō-māsaḥ, marked by the transit of Sun into siṁha-rāshī. Also marks the beginning of varṣar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:06→12:26

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details