2023-07-24

(चि॰)

अधिक-श्रावणः-4.5-06 ,कन्या-हस्तः🌛🌌 , कर्कटः-पुष्यः-04-08🌞🌌 , नभः-05-02🌞🪐 , सोमः

  • Indian civil date: 1945-05-02, Islamic: 1445-01-06 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►13:43; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►22:10; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शिवः►14:47; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:43; गरजा►26:30*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-37.39° → -37.05°), बुधः (-21.83° → -22.42°), शुक्रः (-27.68° → -26.67°), शनिः (144.73° → 145.74°), गुरुः (78.15° → 78.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►28:16*; सिंहः►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:26🌞-18:45🌇
चन्द्रः ⬆11:00 ⬇23:10
शनिः ⬇08:36 ⬆20:51
गुरुः ⬇13:08 ⬆00:37*
मङ्गलः ⬆08:45 ⬇21:00
शुक्रः ⬆08:05 ⬇20:25
बुधः ⬆07:41 ⬇20:08
राहुः ⬇12:12 ⬆23:49
केतुः ⬆12:12 ⬇23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—07:41-09:16; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:35

  • शूलम्—प्राची (►09:29); परिहारः–दधि