{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-05-09, Islamic: 1445-01-13 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:27; शुक्ल-चतुर्दशी►27:52*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:56; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — विष्कम्भः►23:01; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:27; गरजा►17:42; वणिजा►27:52*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-19.75° → -18.46°), मङ्गलः (-35.03° → -34.70°), बुधः (-25.34° → -25.71°), शनिः (151.82° → 152.84°), गुरुः (84.02° → 84.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:26🌞-18:43🌇
चन्द्रः ⬆17:32 ⬇05:20*
शनिः ⬇08:07 ⬆20:22
गुरुः ⬇12:44 ⬆00:12*
मङ्गलः ⬆08:35 ⬇20:47
शुक्रः ⬆07:32 ⬇19:53
बुधः ⬆07:56 ⬇20:15
राहुः ⬇11:43 ⬆23:20
केतुः ⬆11:43 ⬇23:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:42-09:17; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:34

  • शूलम्—प्राची (►09:29); परिहारः–दधि