2023-08-09

(चि॰)

अधिक-श्रावणः-4.5-24 ,मेषः-कृत्तिका🌛🌌 , कर्कटः-आश्रेषा-04-24🌞🌌 , नभः-05-18🌞🪐 , बुधः

  • Indian civil date: 1945-05-18, Islamic: 1445-01-22 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:11*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►26:26*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वृद्धिः►15:36; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:57; गरजा►28:11*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.96° → -5.41°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (161.03° → 162.06°), बुधः (-27.34° → -27.35°), गुरुः (91.77° → 92.64°), मङ्गलः (-32.04° → -31.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:25🌞-18:40🌇
चन्द्रः ⬇13:07 ⬆00:52*
शनिः ⬇07:29 ⬆19:45
गुरुः ⬇12:13 ⬆23:40
मङ्गलः ⬆08:22 ⬇20:30
शुक्रः ⬆06:39 ⬇19:02
बुधः ⬆08:03 ⬇20:15
राहुः ⬇11:06 ⬆22:43
केतुः ⬆11:06 ⬇22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—12:25-13:58; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • ककोरि-लुण्ठनम् #९८, कर्कट-कार्त्तिक-पूजा, कृत्तिका-व्रतम्

कर्कट-कार्त्तिक-पूजा

Observed on Kr̥ttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples.

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

ककोरि-लुण्ठनम् #९८

Event occured on 1925-08-09 (gregorian).

On 9 August 1925, the Train travelling from Shahjahanpur to Luckno was approaching the town of Kakori, when one of the revolutionaries pulled the emergency chain to stop the train and looted 3 bags with 8k rupees (allegedly belonging to the Indians and was being transferred to the British government treasury). One passenger was accidentally killed.

Their leaders Ram Prasad Bismil and Ashfaqullah Khan were arrested later and killed. While in jail, the prisoners went on hunger strikes refusing to be treated like other criminals. There were widespread protests and failed clemency petitions.

Details