2023-08-18

(चि॰)

श्रावणः-05-02 ,सिंहः-पूर्वफल्गुनी🌛🌌 , सिंहः-मघा-05-02🌞🌌 , नभः-05-27🌞🪐 , शुक्रः

  • Indian civil date: 1945-05-27, Islamic: 1445-02-01 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►20:02; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►22:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शिवः►20:22; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►06:49; कौलवम्►20:02; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.16° → 8.69°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-25.54° → -25.02°), शनिः (170.32° → 171.35°), गुरुः (99.77° → 100.68°), मङ्गलः (-29.08° → -28.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►15:11; कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:35🌇
चन्द्रः ⬆07:26 ⬇19:57
शनिः ⬇06:51 ⬆19:07
गुरुः ⬇11:40 ⬆23:07
मङ्गलः ⬆08:10 ⬇20:14
शुक्रः ⬇18:07 ⬆05:34*
बुधः ⬆07:56 ⬇20:01
राहुः ⬇10:28 ⬆22:06
केतुः ⬆10:28 ⬇22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—10:50-12:23; यमघण्टः—15:29-17:02; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • मनोरथ-द्वितीया

मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

VasudevaPooja, ChandraArghya, Naktam

Details