2023-08-20

(चि॰)

श्रावणः-05-04 ,कन्या-हस्तः🌛🌌 , सिंहः-मघा-05-04🌞🌌 , नभः-05-29🌞🪐 , भानुः

  • Indian civil date: 1945-05-29, Islamic: 1445-02-03 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:22*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►28:19*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — साध्यः►21:53; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►11:23; भद्रा►24:22*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-28.42° → -28.09°), शनिः (172.39° → 173.43°), गुरुः (101.59° → 102.51°), शुक्रः (10.21° → 11.70°), बुधः (-24.43° → -23.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:34🌇
चन्द्रः ⬆08:58 ⬇21:10
शनिः ⬇06:42 ⬆18:59
गुरुः ⬇11:32 ⬆22:59
मङ्गलः ⬆08:07 ⬇20:10
शुक्रः ⬇17:55 ⬆05:22*
बुधः ⬆07:51 ⬇19:56
राहुः ⬇10:20 ⬆21:58
केतुः ⬆10:20 ⬇21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—17:01-18:34; यमघण्टः—12:23-13:56; गुलिककालः—15:28-17:01

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, आवणि-ञायिऱ्ऱुक्किऴमै, एकविंशति-दिवस-गणपति-व्रत-आरम्भः, तैत्तिरीय-उपाकर्म हस्ते, दूर्वा-गणपति-व्रतम्, शुक्ल-चतुर्थी-व्रतम्

आदित्यहस्त-योगः

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

एकविंशति-दिवस-गणपति-व्रत-आरम्भः

Observed on Śukla-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

दूर्वा-गणपति-व्रतम्

Observed on Śukla-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Ganapati with dūrvā grass

Details

तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details