2023-08-21

(चि॰)

श्रावणः-05-05 ,कन्या-चित्रा🌛🌌 , सिंहः-मघा-05-05🌞🌌 , नभः-05-30🌞🪐 , सोमः

  • Indian civil date: 1945-05-30, Islamic: 1445-02-04 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:00*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►22:15; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►13:15; बालवम्►26:00*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.76° → -23.00°), शुक्रः (11.70° → 13.17°), गुरुः (102.51° → 103.42°), शनिः (173.43° → 174.47°), मङ्गलः (-28.09° → -27.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:34🌇
चन्द्रः ⬆09:44 ⬇21:49
शनिः ⬇06:38 ⬆18:55
गुरुः ⬇11:29 ⬆22:56
मङ्गलः ⬆08:06 ⬇20:08
शुक्रः ⬇17:49 ⬆05:16*
बुधः ⬆07:48 ⬇19:53
राहुः ⬇10:16 ⬆21:54
केतुः ⬆10:16 ⬇21:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:13-01:32

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:22; गुलिककालः—13:55-15:28

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • गरुड-पञ्चमी, नाग-पञ्चमी

गरुड-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

  • Day Garuda brought Amrutam for Nagas
  • Day Garuda and Takshaka fought and compromise was struck with Takshaka as garland in Garuda’s neck (peace treaty :)

Details

नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Naga Panchami; SarpaPooja (manasaDevi); Vishnu’s boon to AdiSesha that humans will worship on this day

सुमन्तुरुवाच
इत्युक्तवान्पुरा वीर गौतमस्य प्रजापतिः।
लक्षणं सर्वनागानां रूपवर्णों विषं तथा॥६०॥
तस्मात् सम्पूजयेन्नागान् सदा भक्त्या समन्वितः।
विशेषतस्तु पञ्चम्यां पयसा पायसेन च॥६१॥
श्रावणे मासि पञ्चम्यां शुक्लपक्षे नराधिप।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः॥६२॥
पूजयेद्विधिवद्द्वारं दधिदूर्वाक्षतैः कुशैः।
गन्धपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः॥६३॥
ये त्वस्यां पूजयन्तीह नागान् भक्तिपुरःसराः।
न तेषां सर्पतो वीर भयं भवति कर्हिचित्॥६४॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे श्रावणिकनागपञ्चमीव्रतवर्णनं नाम षट्त्रिंशोऽध्यायः॥
अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः।
जनमेजयस्य यज्ञान्ते अस्तीकवचनं स्मरन्॥

Details