2023-08-23

(चि॰)

श्रावणः-05-07 ,तुला-स्वाती🌛🌌 , सिंहः-मघा-05-07🌞🌌 , नभस्यः-06-01🌞🪐 , बुधः

  • Indian civil date: 1945-06-01, Islamic: 1445-02-06 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►27:31*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — स्वाती►08:05; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्राह्मः►21:40; माहेन्द्रः►
  • २|🌛-🌞|करणम् — गरजा►15:24; वणिजा►27:31*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (14.61° → 16.01°), मङ्गलः (-27.44° → -27.12°), बुधः (-22.16° → -21.22°), गुरुः (104.34° → 105.27°), शनिः (175.50° → 176.54°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:33🌇
चन्द्रः ⬆11:24 ⬇23:14
शनिः ⬇06:30 ⬆18:46
गुरुः ⬇11:21 ⬆22:48
मङ्गलः ⬆08:03 ⬇20:04
शुक्रः ⬇17:38 ⬆05:04*
बुधः ⬆07:42 ⬇19:46
राहुः ⬇10:08 ⬆21:46
केतुः ⬆10:08 ⬇21:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:27-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—12:22-13:55; यमघण्टः—07:44-09:16; गुलिककालः—10:49-12:22

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, अव्यङ्ग-सप्तमी, तुलसीदास-जयन्ती, द्वादश-सप्तमी, नभस्य-मासः, पापनाशनी-सप्तमी, लक्ष्मणानन्द-सरस्वती-बलिदानम् #१५, शीतला-सप्तमी, सायन-रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

(सायन) षडशीति-पुण्यकालः

  • 14:31→18:33

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

अव्यङ्ग-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On this saptamī day of the bright fortnight of Shravana, the Avyanga vrata is observed. At the end of the puja, give away a cotton cloth of 4.5 hand-lengths to propitiate Surya. If this Saptami is conjoined with Hasta, it will be destroy all pāpas. Any dāna, japa, hōma performed on this day will be everlasting!

श्रावणे शुक्लसतम्याम् अव्यङ्गाख्यं व्रतं शुभम्॥२९॥
कार्पासं तु चतुर्हस्तं सार्धं वस्त्रं हि गोपतेः।
पूजान्ते प्रीतये देयं व्रतमेतच्छुभावहम्॥३०॥
यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी॥
अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत् ॥ ३१ ॥

Details

  • References
    • Naradiya Puranam, Adhyaya 116
  • Edit config file
  • Tags: LessCommonFestivals

द्वादश-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Surya Puja, Danam to please Surya Bhagavan

Details

लक्ष्मणानन्द-सरस्वती-बलिदानम् #१५

Event occured on 2008-08-23 (gregorian).

Swami Lakshmanananda Saraswati and four of his disciples were murdered on 23 August 2008 ( Janmashtami Day) in his kanyA ashram, where he was rescuing and helping tribals who had been converted to Christianity. (A group of thirty to forty armed men surrounded the Ashram. Four of the assailants carried AK-47s and many others had locally made revolvers. Two of the four government provided security guards had gone home to eat, the assailants tied and gagged the two remaining guards.)

Hundreds of people gathered on the route to pay their last respects to Saraswati. Riots erupted when the procession passed through Christian localities. Nativist Kui tribals rose up and fought Maoist and Christian forces. Seven Christian tribals and one Maoist leader were convicted in the case.

Saraswati received an anonymous threat only a week before his assassination. Ashram authorities also filed a First Information Report (or FIR) with the local police. However, no steps were taken to provide appropriate security cover to him, despite ample evidence that there were very real threats being made on his life and the lives of those he served.

Details

नभस्य-मासः

  • 14:31→

Beginning of nabhasya-māsaḥ, marked by the transit of Sun into kanyā-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

पापनाशनी-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सायन-रवि-सङ्क्रमण-पुण्यकालः

  • 08:07→18:33

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:22→18:33

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तुलसीदास-जयन्ती

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शीतला-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details