2023-08-31

(चि॰)

श्रावणः-05-15 ,कुम्भः-शतभिषक्🌛🌌 , सिंहः-मघा-05-15🌞🌌 , नभस्यः-06-09🌞🪐 , गुरुः

  • Indian civil date: 1945-06-09, Islamic: 1445-02-14 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►07:05; कृष्ण-प्रथमा►27:19*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►17:42; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►09:02; पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सुकर्म►17:11; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►07:05; बालवम्►17:10; कौलवम्►27:19*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.94° → -10.24°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-176.17° → -175.13°), मङ्गलः (-24.84° → -24.52°), गुरुः (111.84° → 112.79°), शुक्रः (24.86° → 25.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:20🌞-18:28🌇
चन्द्रः ⬆18:51
शनिः ⬆18:13 ⬇05:52*
गुरुः ⬇10:51 ⬆22:17
मङ्गलः ⬆07:52 ⬇19:50
शुक्रः ⬇16:58 ⬆04:23*
बुधः ⬆07:00 ⬇19:05
राहुः ⬇09:34 ⬆21:13
केतुः ⬆09:34 ⬇21:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:12-07:44; गुलिककालः—09:16-10:48

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • गायत्री-जयन्ती, घाशीरामो हतः #२३२, नारिकेल-पूर्णिमा, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, रक्षाबन्धनम्, वैखानस-महर्षि-जयन्ती, श्रावण्युपवासः प्रायश्चित्तार्थः, संस्कृत-दिवसः, सर्प-बलि-प्रारम्भः, सहस्रगायत्रीजपः प्रायश्चित्तार्थः, हयग्रीव-जयन्ती

गायत्री-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

घाशीरामो हतः #२३२

Event occured on 1791-08-31 (gregorian).

On this day, the kotwal of puNe, ghAshIrAm Savaldas, a kAnyakubja brAhmaNa, was stoned to death by other brAhmaNa-s in vengence for the death of 21 tailanga brAhmaNas because of being locked up in a suffocating tunnel for an entire day and night.

Context

Many brAhmaNas were in town for daxiNA. A curfew was in place, which some violated and allegedly indulged in rioting and unruly behavior. 35 were locked up. The prisoners remained in the cell for an entire day and a night and on the third morning, (an eminent chief named) Manaji Phakde (a cousin of Mahadji Sindia) was passing that way, when he heard noises. He then informed nAna of the tragedy.

Peshwa mAdhava rAv, who was just coming of age, summoned Nana and asked how ghAshIrAm should be punished. As news spread, over a thousand Brahmins gathered outside Nana’s house. Nana sent (the chief judge) Ayya Shastri to meet them, but he was assaulted and his clothes torn off. Nana ordered the arrest of the kotwal (who had by now earned a reputation for tyranny). Peshwa ordered him dead. He was taken out of town, let loose and left to the mercy of the Brahmins following the procession.

Details

हयग्रीव-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Lord Hayagriva did upadesha of all four Vedas to Brahma.

ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये।
नमोऽस्तुदेवदेवाय वाच्छितार्थप्रदायिने॥
अज्ञानतिमिरं छिन्धि ज्ञानं चाशु प्रयच्छ मे।
देहि मे देव देवेश हयशीर्ष नमोऽस्तु ते॥

Details

नारिकेल-पूर्णिमा

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer coconut to sea God Varuna

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

रक्षाबन्धनम्

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Rakshabandhanam

येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामभिबध्नामि रक्षे मा चल मा चल॥

Details

संस्कृत-दिवसः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

World Sanskrit Day is celebrated on this day.

Details

सहस्रगायत्रीजपः प्रायश्चित्तार्थः

Observed on Kr̥ṣṇa-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer bali to serpents on (from) this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details

श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वैखानस-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details