2023-09-08

(चि॰)

श्रावणः-05-24 ,मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-पूर्वफल्गुनी-05-23🌞🌌 , नभस्यः-06-17🌞🪐 , शुक्रः

  • Indian civil date: 1945-06-17, Islamic: 1445-02-22 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:30; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:07; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►22:02; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►17:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.00° → 4.86°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.62° → 33.43°), गुरुः (119.57° → 120.55°), शनिः (-167.83° → -166.79°), मङ्गलः (-22.26° → -21.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:22🌇
चन्द्रः ⬇13:41 ⬆01:19*
शनिः ⬆17:39 ⬇05:18*
गुरुः ⬇10:19 ⬆21:46
मङ्गलः ⬆07:42 ⬇19:35
शुक्रः ⬇16:27 ⬆03:53*
बुधः ⬇18:09 ⬆05:52*
राहुः ⬇09:01 ⬆20:40
केतुः ⬆09:01 ⬇20:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:48; अपराह्णः—15:20-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:19-15:07; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—10:46-12:17; यमघण्टः—15:20-16:51; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • अरविन्द-जयन्ती, कौमार-पूजा, गोवा-मन्दिर-निरोधः #४५४, चण्डिका-पूजा

अरविन्द-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चण्डिका-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गोवा-मन्दिर-निरोधः #४५४

Event occured on 1569-09-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Portuguese viceroy De Noroha ordered - ‘No Hindu Temples should be erected in any territories of my King & temples shouldn’t be repaired w/o my Permission.’

The report of activities of Franciscans state that 300 Hindu temples were destroyed by them in Bardez region (Goa).

Details

कौमार-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details