2023-09-09

(चि॰)

श्रावणः-05-25 ,मिथुनम्-आर्द्रा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-24🌞🌌 , नभस्यः-06-18🌞🪐 , शनिः

  • Indian civil date: 1945-06-18, Islamic: 1445-02-23 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►19:18; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:23; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्यतीपातः►22:30; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजा►06:21; भद्रा►19:18; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.86° → 6.64°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (33.43° → 34.19°), गुरुः (120.55° → 121.54°), मङ्गलः (-21.94° → -21.62°), शनिः (-166.79° → -165.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:22🌇
चन्द्रः ⬇14:31 ⬆02:10*
शनिः ⬆17:35 ⬇05:13*
गुरुः ⬇10:15 ⬆21:42
मङ्गलः ⬆07:40 ⬇19:34
शुक्रः ⬇16:23 ⬆03:49*
बुधः ⬇18:02 ⬆05:45*
राहुः ⬇08:57 ⬆20:36
केतुः ⬆08:57 ⬇20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:50; सायाह्नः—18:22-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:44-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—09:14-10:45; यमघण्टः—13:48-15:19; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • एकविंशति-दिवस-गणपति-व्रत-समापनम्, व्यतीपात-श्राद्धम्

एकविंशति-दिवस-गणपति-व्रत-समापनम्

End of the 21-day Ganapati Vratam.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details