2023-09-10

(चि॰)

श्रावणः-05-26 ,मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-25🌞🌌 , नभस्यः-06-19🌞🪐 , भानुः

  • Indian civil date: 1945-06-19, Islamic: 1445-02-24 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►21:28; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►17:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वरीयान्►23:14; परिघः►
  • २|🌛-🌞|करणम् — बवम्►08:21; बालवम्►21:28; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.64° → 8.34°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-21.62° → -21.30°), गुरुः (121.54° → 122.53°), शनिः (-165.74° → -164.70°), शुक्रः (34.19° → 34.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:21🌇
चन्द्रः ⬇15:17 ⬆03:00*
शनिः ⬆17:31 ⬇05:09*
गुरुः ⬇10:11 ⬆21:38
मङ्गलः ⬆07:39 ⬇19:32
शुक्रः ⬇16:20 ⬆03:47*
बुधः ⬇17:56 ⬆05:38*
राहुः ⬇08:53 ⬆20:31
केतुः ⬆08:53 ⬇20:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:19-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:44-17:32; सायाह्नः-मु॰3—17:32-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—16:50-18:21; यमघण्टः—12:16-13:47; गुलिककालः—15:19-16:50

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • अगस्त्यार्घ्यम्, आवणि-ञायिऱ्ऱुक्किऴमै, रविपुष्य-योगः, सर्व-अजा-एकादशी

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

अगस्त्यार्घ्यम्

कन्यासङ्क्रमणादर्वाग्वै सप्तमदिने अगस्त्यार्घ्यं दातव्यम्। उक्तं च हेमाद्रौ।
कन्यायामागते सूर्ये अर्वाग्वै सप्तमे दिने।
कन्यायाः समनुप्राप्त्यै ह्यगस्त्यार्घ्यं विधीयते॥

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: TamilnaduTempleFestivals

रविपुष्य-योगः

  • 17:04→

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations

सर्व-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details