2023-09-11

(चि॰)

श्रावणः-05-27 ,कर्कटः-पुष्यः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-26🌞🌌 , नभस्यः-06-20🌞🪐 , सोमः

  • Indian civil date: 1945-06-20, Islamic: 1445-02-25 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:52; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►19:58; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — परिघः►24:08*; शिवः►
  • २|🌛-🌞|करणम् — कौलवम्►10:39; तैतिलम्►23:52; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.34° → 9.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (122.53° → 123.53°), शुक्रः (34.93° → 35.63°), शनिः (-164.70° → -163.65°), मङ्गलः (-21.30° → -20.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:20🌇
चन्द्रः ⬇16:01 ⬆03:50*
शनिः ⬆17:27 ⬇05:05*
गुरुः ⬇10:07 ⬆21:34
मङ्गलः ⬆07:38 ⬇19:30
शुक्रः ⬇16:17 ⬆03:44*
बुधः ⬇17:50 ⬆05:31*
राहुः ⬇08:49 ⬆20:27
केतुः ⬆08:49 ⬇20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—07:43-09:14; यमघण्टः—10:45-12:16; गुलिककालः—13:47-15:18

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • जया-महाद्वादशी, पक्षवर्धिनी-महाद्वादशी, रोहिणी-द्वादशी, विवेकानन्द-भाषणं चिकागोनगरे #१३०

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

पक्षवर्धिनी-महाद्वादशी

Dvadashi tithi, which is followed by an amāvāsyā or paurṇamāsī that touches two consecutive days at sunrise.

Details

रोहिणी-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विवेकानन्द-भाषणं चिकागोनगरे #१३०

Event occured on 1893-09-11 (gregorian).

On this day, Vivekananda gave a brief speech representing India and Hinduism. He was initially nervous, bowed to Saraswati (the Hindu goddess of learning) and began his speech with “Sisters and brothers of America!”. At these words, Vivekananda received a two-minute standing ovation from the crowd of seven thousand.

The New York Herald noted, “Vivekananda is undoubtedly the greatest figure in the Parliament of Religions. After hearing him we feel how foolish it is to send missionaries to this learned nation”.

He spoke several more times “at receptions, the scientific section, and private homes”.

(Also the day in 2001 when adherents of another religion brought another message of “peace” to USA 😀 )

Details