2023-09-12

(चि॰)

श्रावणः-05-28 ,कर्कटः-आश्रेषा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-27🌞🌌 , नभस्यः-06-21🌞🪐 , मङ्गलः

  • Indian civil date: 1945-06-21, Islamic: 1445-02-26 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►26:21*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►22:58; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शिवः►25:06*; सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►13:07; वणिजा►26:21*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.92° → 11.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (35.63° → 36.30°), गुरुः (123.53° → 124.53°), शनिः (-163.65° → -162.61°), मङ्गलः (-20.98° → -20.66°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:19🌇
चन्द्रः ⬇16:42 ⬆04:37*
शनिः ⬆17:23 ⬇05:01*
गुरुः ⬇10:03 ⬆21:30
मङ्गलः ⬆07:36 ⬇19:28
शुक्रः ⬇16:14 ⬆03:41*
बुधः ⬇17:44 ⬆05:25*
राहुः ⬇08:45 ⬆20:23
केतुः ⬆08:45 ⬇20:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—15:17-16:48; यमघण्टः—09:14-10:45; गुलिककालः—12:16-13:46

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्, राधाविनोदपालेन +उषापुत्ररक्षा #७५, विश्वनाथ-मन्दिर-नाश-वार्ता #३५४

प्रदोष-व्रतम्

  • 18:19→19:48

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details

राधाविनोदपालेन +उषापुत्ररक्षा #७५

Event occured on 1948-09-12 (gregorian).

On this day, Radha Binod Pal, a judge from India at the Tokyo war crime trials, declared the defendants not guilty - dissenting from other judges from around the world. Thus, he earned heartfelt gratitude of Japanese people, expressed in various honors (roads named after him, statues at the shrine and court, the highest civilian honor of the country, ‘Kokko Kunsao’ from the Emperor Hirohito).

With his 1232 page note to the rest of the jurists he convincingly argued that the Allies, (winners of WWII) also violated the principles of restraint and neutrality. In addition to ignoring Japan’s surrender hints, they killed two hundred thousand innocent people using nuclear bombardment. The judges were forced to drop many of the accused from Class-A to B.

Details

विश्वनाथ-मन्दिर-नाश-वार्ता #३५४

Event occured on 1669-09-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

News came to Court that according to the Emperor (Awrangzeb)’s command, his officers had demolished the temple of Vishwanath at Benares.

Details