2023-09-13

(चि॰)

श्रावणः-05-29 ,सिंहः-मघा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-28🌞🌌 , नभस्यः-06-22🌞🪐 , बुधः

  • Indian civil date: 1945-06-22, Islamic: 1445-02-27 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►28:49*; अमावास्या►
  • 🌌🌛नक्षत्रम् — मघा►25:58*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►26:55*; उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►26:02*; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►15:36; शकुनिः►28:49*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.38° → 12.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-20.66° → -20.34°), गुरुः (124.53° → 125.53°), शनिः (-162.61° → -161.57°), शुक्रः (36.30° → 36.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:19🌇
चन्द्रः ⬇17:21 ⬆05:24*
शनिः ⬆17:18 ⬇04:57*
गुरुः ⬇09:59 ⬆21:26
मङ्गलः ⬆07:35 ⬇19:26
शुक्रः ⬇16:12 ⬆03:39*
बुधः ⬇17:38 ⬆05:20*
राहुः ⬇08:40 ⬆20:19
केतुः ⬆08:40 ⬇20:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:42-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—12:15-13:46; यमघण्टः—07:43-09:13; गुलिककालः—10:44-12:15

  • शूलम्—उदीची (►12:39); परिहारः–क्षीरम्

उत्सवाः

  • अघोर-चतुर्दशी, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, २००८ वर्षे देहल्यां विस्फोटाः #१५

अघोर-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

२००८ वर्षे देहल्यां विस्फोटाः #१५

Event occured on 2008-09-13 (gregorian).

On this day, 5 synchronised bomb blasts took place within a span of few minutes - around 30 died, and 100 injured. Carried out by Indian Mujahideen, an offshoot of Students Islamic Movement of India. In their arbi hindi email, they said: “This time with the Message of Death, dreadfully terrorising you for your sins. And thus our promise will be fulfilled. Inshallah…Do whatever you want.”

Context

This came after May 13 Jaipur bombings (63 killed), 25 July bengaLUru bombings and 26 July Ahmedabad bombings (56 killed).

Aftermath

Several people (many engineers, scrap dealer, hotlier) were arrested. Abdul Qureshi (Quraysh = Islamic prophet’s tribe) aka Al Arabi, a SIMI activist with IT background was alleged to be closely involved. He was arrested after a gun fight in 2018.

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details