2023-09-16

(चि॰)

भाद्रपदः-06-01 ,कन्या-उत्तरफल्गुनी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-31🌞🌌 , नभस्यः-06-25🌞🪐 , शनिः

  • Indian civil date: 1945-06-25, Islamic: 1445-03-01 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►09:17; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►07:33; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुक्लः►28:07*; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►09:17; बालवम्►22:16; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-19.70° → -19.38°), शनिः (-159.48° → -158.44°), गुरुः (127.55° → 128.57°), शुक्रः (38.12° → 38.68°), बुधः (14.91° → 15.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:14🌞-18:17🌇
चन्द्रः ⬆06:56 ⬇19:11
शनिः ⬆17:06 ⬇04:44*
गुरुः ⬇09:47 ⬆21:14
मङ्गलः ⬆07:31 ⬇19:21
शुक्रः ⬇16:04 ⬆03:32*
बुधः ⬇17:25 ⬆05:08*
राहुः ⬇08:28 ⬆20:07
केतुः ⬆08:28 ⬇20:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—09:13-10:44; यमघण्टः—13:45-15:15; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • भाद्रपद-चन्द्र-दर्शनम्, मृगशीर्ष-व्रतम्

भाद्रपद-चन्द्र-दर्शनम्

  • 18:17→19:11

It is important to have darshana of the Moon at start of every lunar month, but it is more special in bhādrapada month, preceding śrīvināyaka-chaturthī. As said in the syamantakōpākhyānam, if one performs chandra-darshana before the chaturthī day, they do not accrue any dōṣa from chandra-darshana on the chaturthi day! Have darshan of Moon today, chanting the latter shloka given.

मासादौ पूर्वमेव त्वां ये पश्यन्ति सदा जनाः ॥
भद्रायां शुक्लपक्षस्य तेषां दोषो न जायते ॥ ११२ ॥
—व्रतराजोक्त-स्यमन्तकोपाख्याने
श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

मृगशीर्ष-व्रतम्

Observed on Śukla-Prathamā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details