2023-09-20

(चि॰)

भाद्रपदः-06-05 ,तुला-विशाखा🌛🌌 , कन्या-उत्तरफल्गुनी-06-04🌞🌌 , नभस्यः-06-29🌞🪐 , बुधः

  • Indian civil date: 1945-06-29, Islamic: 1445-03-05 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:16; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:56; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — विष्कम्भः►27:00*; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवम्►14:16; कौलवम्►26:20*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-18.42° → -18.10°), शनिः (-155.31° → -154.27°), शुक्रः (40.18° → 40.63°), गुरुः (131.63° → 132.66°), बुधः (17.45° → 17.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:14🌇
चन्द्रः ⬆10:13 ⬇21:59
शनिः ⬆16:49 ⬇04:27*
गुरुः ⬇09:31 ⬆20:57
मङ्गलः ⬆07:26 ⬇19:14
शुक्रः ⬇15:55 ⬆03:24*
बुधः ⬇17:15 ⬆05:00*
राहुः ⬇08:11 ⬆19:50
केतुः ⬆08:11 ⬇19:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:14-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—12:13-13:43; यमघण्टः—07:42-09:12; गुलिककालः—10:42-12:13

  • शूलम्—उदीची (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • बुधानुराधा-योगः, भाद्रपदिक-नाग-पञ्चमी

भाद्रपदिक-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhadrapada Naga Panchami.

सुमन्तुरुवाच
तथा भाद्रपदे मासि पञ्चम्यां श्रद्वयान्वितः।
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः॥१॥
पूजयेद्धपुष्पैश्च सर्पिःपायसगुग्गुलैः।
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः॥२॥
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्।
तस्मात्सर्वप्रयत्नेन नागान् सम्पूजयेद्बुधः॥३॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोऽध्यायः॥

Details

बुधानुराधा-योगः

  • 14:56→

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details