2023-09-21

(चि॰)

भाद्रपदः-06-06 ,वृश्चिकः-अनूराधा🌛🌌 , कन्या-उत्तरफल्गुनी-06-05🌞🌌 , नभस्यः-06-30🌞🪐 , गुरुः

  • Indian civil date: 1945-06-30, Islamic: 1445-03-06 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:15; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►15:32; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — प्रीतिः►25:39*; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलम्►14:15; गरजा►26:00*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.63° → 41.05°), शनिः (-154.27° → -153.23°), गुरुः (132.66° → 133.70°), मङ्गलः (-18.10° → -17.79°), बुधः (17.71° → 17.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:13🌇
चन्द्रः ⬆11:08 ⬇22:50
शनिः ⬆16:45 ⬇04:23*
गुरुः ⬇09:26 ⬆20:53
मङ्गलः ⬆07:25 ⬇19:12
शुक्रः ⬇15:53 ⬆03:23*
बुधः ⬇17:14 ⬆04:59*
राहुः ⬇08:07 ⬆19:46
केतुः ⬆08:07 ⬇19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—13:42-15:13; यमघण्टः—06:12-07:42; गुलिककालः—09:12-10:42

  • शूलम्—दक्षिणा (►14:13); परिहारः–तैलम्

उत्सवाः

  • कुमारिका-स्वपनम्, मन्थन-षष्ठी, ललिता-षष्ठी, षष्ठीदेवी-षष्ठी-व्रतम्, सूर्य-षष्ठी

षष्ठीदेवी-षष्ठी-व्रतम्

Skanda darshanam is recommended, removes sins including brahmahatya.

योऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम्।
ब्रह्महत्यादि पापैस्तु मुच्यते नात्र संशयः॥

Details

कुमारिका-स्वपनम्

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

ललिता-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्थन-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सूर्य-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Surya, eat Panchagavya – brings merits greater than Ashvamedha!

शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम्।
प्राशनं पञ्चगव्यस्य अश्वमेधफलाधिकम्॥

Details