2023-09-23

(चि॰)

भाद्रपदः-06-08 ,धनुः-मूला🌛🌌 , कन्या-उत्तरफल्गुनी-06-07🌞🌌 , इषः-07-01🌞🪐 , शनिः

  • Indian civil date: 1945-07-01, Islamic: 1445-03-08 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:18; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मूला►14:54; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सौभाग्यः►21:26; शोभनः►
  • २|🌛-🌞|करणम् — बवम्►12:18; बालवम्►23:25; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-17.47° → -17.15°), शनिः (-152.19° → -151.15°), बुधः (17.82° → 17.70°), गुरुः (134.74° → 135.78°), शुक्रः (41.46° → 41.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:12🌇
चन्द्रः ⬆13:03 ⬇00:45*
शनिः ⬆16:37 ⬇04:14*
गुरुः ⬇09:18 ⬆20:45
मङ्गलः ⬆07:22 ⬇19:09
शुक्रः ⬇15:50 ⬆03:20*
बुधः ⬇17:13 ⬆05:00*
राहुः ⬇07:59 ⬆19:38
केतुः ⬆07:59 ⬇19:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—09:12-10:42; यमघण्टः—13:42-15:12; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • इष-मासः/शरदृतुः, दक्षिण-विषुव-दिनम्, दधीचि-महर्षि-जयन्ति, पुरट्टाचि-चऩिक्किऴमै, राधाष्टमी, विषु-पुण्यकालः, सायन-रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

दधीचि-महर्षि-जयन्ति

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Vernal equinox

Details

इष-मासः/शरदृतुः

  • 12:19→

Beginning of iṣa-māsaḥ, marked by the transit of Sun into tulā-rāshī. Also marks the beginning of śaradr̥tuḥ and the autumnal equinox. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

राधाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सायन-रवि-सङ्क्रमण-पुण्यकालः

  • 06:12→18:12

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:12→18:12

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

विषु-पुण्यकालः

  • 08:19→16:19

Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details