2023-09-26

(चि॰)

भाद्रपदः-06-12 ,मकरः-श्रवणः🌛🌌 , कन्या-उत्तरफल्गुनी-06-10🌞🌌 , इषः-07-04🌞🪐 , मङ्गलः

  • Indian civil date: 1945-07-04, Islamic: 1445-03-11 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►25:46*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►09:39; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►11:41; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►15:25; बालवम्►25:46*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.51° → -16.20°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-149.07° → -148.03°), बुधः (17.14° → 16.72°), शुक्रः (42.55° → 42.87°), गुरुः (137.87° → 138.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:09🌇
चन्द्रः ⬆15:48 ⬇03:50*
शनिः ⬆16:24 ⬇04:02*
गुरुः ⬇09:05 ⬆20:32
मङ्गलः ⬆07:19 ⬇19:04
शुक्रः ⬇15:44 ⬆03:16*
बुधः ⬇17:13 ⬆05:04*
राहुः ⬇07:47 ⬆19:26
केतुः ⬆07:47 ⬇19:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:40; अपराह्णः—15:10-16:40; सायाह्नः—18:09-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—15:10-16:40; यमघण्टः—09:11-10:41; गुलिककालः—12:11-13:40

  • शूलम्—उदीची (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • अनन्त-द्वादशी, दधि-व्रत-समापनम्, द्विपुष्कर-योगः, पयोव्रत-आरम्भः, प्रतापसिंहो देवैरदुर्गं जयति #४४१, भुवनेश्वरी-जयन्ती, वामन-जयन्ती, विजया/श्रवण-महाद्वादशी, वैष्णव-परिवर्तिनी-एकादशी, श्रवण-व्रतम्, हरिवासरः

अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details

भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्॥

Details

दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

द्विपुष्कर-योगः

  • 09:39→01:46

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

हरिवासरः

  • →10:13

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

पयोव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam in chāturmāsyam begins today.

प्रद्युम्न तव तुष्ट्यर्थं प्रोष्टपद्यां तृतीयके।
निर्विघ्नं कुरु देवेश करिष्येऽहं पयोव्रतम्॥

Details

प्रतापसिंहो देवैरदुर्गं जयति #४४१

Event occured on 1582-09-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 16 September 1582 (said to be vijaya-dashamI), Maharana Pratap attacked the Mughal fortification of Dewair (under Shahbaz Khan and Sultan Khan) which was commanded by Mughal officer Sultan Khan. In the battle, Maharana Pratap’s son Amar Singh killed Sultan Khan and the Mughal army was forced to give up Dewair and retreat. The mahArANa is said to have chopped bahlol khAn and his horse into two. Mughal army surrendered to maharana pratap .

The retreating Mughal soldiers were pursued to Amet, which was also captured by Maharana Pratap. Soon after, Kumbhalmer (Kumbhalgarh), 36 garrisons (thanas) and 84 other posts were captured and the defenders killed. Maharana Pratap faced no resistance in Udaipur which had already been abandoned by the fleeing Mughal armies.

Details

वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Vamana Jayanti—Avatara Dinam of Shri Mahavishnu, born as Vamana Murti to Aditi and Kashyapa Maharshi.

मासि भाद्रपदे शुक्लद्वादश्यां वामनो विभुः।
अदित्यां काश्यपाज्जज्ञे नियन्तुं बलिमोजसा॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
—वैद्यनाथ-दीक्षितीयम्
श्रीब्रह्मोवाच
जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः॥२५॥
नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे॥२६॥
त्वमादिरन्तो भुवनस्य मध्यम्
अनन्तशक्तिं पुरुषं यमाहुः।
कालो भवानाक्षिपतीश विश्वं
स्रोतो यथान्तः पतितं गभीरम्॥२७॥
त्वं वै प्रजानां स्थिरजङ्गमानां
प्रजापतीनामसि सम्भविष्णुः
दिवौकसां देव दिवश्च्युतानां
परायणं नौरिव मज्जतोऽप्सु॥२८॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे सप्तदशोऽध्यायः॥
दिशः प्रसेदुः सलिलाशयास्तदा
प्रजाः प्रहृष्टा ऋतवो गुणान्विताः।
द्यौरन्तरीक्षं क्षितिरग्निजिह्वा
गावो द्विजाः सञ्जहृषुर्नगाश्च॥४॥
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम्॥५॥
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप।
विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः॥६॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अष्टादशोऽध्यायः॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals

वैष्णव-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ēkādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

विजया/श्रवण-महाद्वादशी

Dvadashi tithi, combined with Shravana nakshatra is extremely special. In this case, it is acceptable to skip the Ekadashi fast and fast primarily on Shravana Dvadashi. Those who are able to fast on both days may fast on both days. The Shravana Dvadashi fast is nitya, meaning there is a pratyavāya for not performing it. It is said the the puṇya accumulated over the previous five years is destroyed, by not fasting on Shravana Dvadashi.

श्रवणद्वादशीव्रते नदीसङ्गमे स्नात्वा कलशे स्वर्णमयं जनार्दननामानं विष्णुं
सम्पूज्य वस्त्रयज्ञोपवीतोपानहच्छत्रादि समर्प्य उपोष्य पारणादिने दध्योदनयुतं
वस्त्रवेष्टितं जलपूर्णघटं छत्रादियुतां पूजितां सपरिवारां तां प्रतिमां च दद्यात्॥
नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक।
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव॥
—धर्मसिन्धौ
द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः।
न तु सा तेन संयुक्ता तावत्येव प्रशस्यते॥
श्रवणशब्द स्त्रीलिङ्गोऽपीति हेमाद्रिः। श्रवणस्पृष्टेति पाठान्तरं च।
तिथिनक्षत्रयोर्योगो योगश्चैव नराधिप।
द्विकलो यदि लभ्येत स ज्ञेयो ह्याष्टयामिकः॥
—पुरुषार्थचिन्तामणौ
तत्रैकादश्यां द्वादशीश्रवणयोगे सैवोपोष्या।
एकादशी द्वादशी च वैष्णव्यमपि तत्र चेत्।
तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद् भवेत्॥ इति विष्णुधर्मोक्तेः।
संस्पृश्यैकादशीं राजन् द्वादशीं यदि संस्पृशेत्।
श्रवणं ज्योतिषां श्रेष्ठं ब्रह्महत्यां व्यपोहति॥
द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदि।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः॥ इति हेमाद्रौ मात्स्योक्तेश्च।
द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि। इति।
तेन हेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त-द्वादशीयोगमात्रेण विष्णुशृङ्खलं भवति।
—निर्णयसिन्धौ
यदा द्वादश्यां श्रवणनक्षत्रं भवेत् तदा शुद्धैकादशीमपि परित्यज्य द्वादश्यामेवोपवसेत्।
शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता।
तयोरेवोपवासश्च त्रयोदश्यां तु पारणम्॥
एकादश्यां त्वविद्धायां द्वादश्यां श्रवणं यदि।
उपोष्या द्वादशी पुण्या सर्वपापक्षयावहा॥ इति।
एकादशीं परित्यज्य द्वादशीं समुपोषयेत्।
पूर्वोपवासजं पुण्यं सर्वं प्राप्नोत्यसंशयम्॥ इति।
शक्तस्तूपवासद्वयं कुर्यात्।
एकादशीमपोष्यैव द्वादशीं समुपोषयेत्।
तत्र द्विधोपवासः स्यादुभयोर्देवता हरिः॥ इति।
अत्र देवतैक्यात्पूर्वोपवासस्य पारणं नास्तीत्युक्तं भवति।
द्वादश्येकादशीयुक्ता तत्र च श्रवणं यदि।
सा विष्णुशृङ्खला ज्ञेया सायुज्यफलदायिनी॥
द्वादशीं श्रवणर्क्षं च स्पृशेदेकादशी यदि।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञकः॥ इति।
द्वादशीं श्रवणोपेतां यो नोपोष्यति दुर्मतिः।
पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति॥
इत्यकरणे प्रत्यवायस्मरणात्
—वैद्यनाथ-दीक्षितीये

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details