2023-09-27

(चि॰)

भाद्रपदः-06-13 ,कुम्भः-श्रविष्ठा🌛🌌 , कन्या-उत्तरफल्गुनी-06-11🌞🌌 , इषः-07-05🌞🪐 , बुधः

  • Indian civil date: 1945-07-05, Islamic: 1445-03-12 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►22:19; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:08; शतभिषक्►28:27*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►18:24; हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — धृतिः►07:49; शूलः►27:50*; गण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►12:03; तैतिलम्►22:19; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.20° → -15.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.87° → 43.18°), बुधः (16.72° → 16.23°), गुरुः (138.92° → 139.98°), शनिः (-148.03° → -146.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:10🌞-18:09🌇
चन्द्रः ⬆16:38 ⬇04:50*
शनिः ⬆16:20 ⬇03:58*
गुरुः ⬇09:01 ⬆20:28
मङ्गलः ⬆07:18 ⬇19:02
शुक्रः ⬇15:43 ⬆03:15*
बुधः ⬇17:14 ⬆05:06*
राहुः ⬇07:42 ⬆19:22
केतुः ⬆07:42 ⬇19:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—12:10-13:40; यमघण्टः—07:41-09:11; गुलिककालः—10:41-12:10

  • शूलम्—उदीची (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • गो-त्रिरात्र-व्रतम्, दूर्व-त्रि-व्रतम्, प्रदोष-व्रतम्

दूर्व-त्रि-व्रतम्

Observed on Śukla-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गो-त्रिरात्र-व्रतम्

Observed on Śukla-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Agastya arghya danam

Details

प्रदोष-व्रतम्

  • 18:09→19:39

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details