2023-09-29

(चि॰)

भाद्रपदः-06-15 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कन्या-हस्तः-06-13🌞🌌 , इषः-07-07🌞🪐 , शुक्रः

  • Indian civil date: 1945-07-07, Islamic: 1445-03-14 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►15:27; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:16; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►19:58; ध्रुवः►
  • २|🌛-🌞|करणम् — बवम्►15:27; बालवम्►25:52*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-15.56° → -15.25°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.68° → 15.07°), गुरुः (141.03° → 142.10°), शुक्रः (43.47° → 43.74°), शनिः (-145.95° → -144.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:10🌞-18:07🌇
चन्द्रः ⬆18:13
शनिः ⬆16:12 ⬇03:49*
गुरुः ⬇08:53 ⬆20:20
मङ्गलः ⬆07:15 ⬇18:59
शुक्रः ⬇15:40 ⬆03:13*
बुधः ⬇17:16 ⬆05:11*
राहुः ⬇07:34 ⬆19:13
केतुः ⬆07:34 ⬇19:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:08-16:38; सायाह्नः—18:07-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:33; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—10:40-12:10; यमघण्टः—15:08-16:38; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • उपाङ्ग-ललिता-गौरी-व्रतम्, उमा-महेश्वर-व्रतम्, दिक्पाल-पूजा, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, महालय-पक्ष-आरम्भः, यतिचातुर्मास्यव्रत-समापनम्, विश्वरूप-यात्रा

दिक्पाल-पूजा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Spend this day in Badarikashramam

Details

महालय-पक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

उमा-महेश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

परविद्धा ग्राह्या। तथा चोक्तं भविष्योत्तरे।
भाद्रपदशुक्लपूर्णिमायामुमामहेश्वरव्रतं कार्यम्।
सा पूर्वाह्णव्यापिनी
नभस्ये पूर्णिमायां तु पूर्वाह्ने च विशेषतः।
उमामहेश्वरं नाम व्रतं यज्ञफलप्रदम्॥ इति।
मासि भाद्रपदे शुक्ले पूर्णमास्यामिनोदये।
कुर्यात्तत्रैव विधिवदुमामाहेश्वरव्रतम्॥ इति।
इनोदय इत्यत्र पूर्णिमा या दिनद्वयव्याप्तौ चतुर्दशीसहितां विहाय प्रतिपत्सहितायामेव
पूर्णिमायामुमामहेश्वराख्यव्रतं कुर्यात् । नात्र त्रिमुहूर्तवेधोऽपेक्षणीयः। इनोदय
इत्युक्तत्वाद्दिनद्वयेऽप्युदयव्याप्तौ पूर्णत्वात् पूर्वैवेति युक्तमुत्पश्यामः।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

उपाङ्ग-ललिता-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विश्वरूप-यात्रा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shankaracharyas will resume their travel, after being stationed for Chaturmasya vratam for the last four pakshas.

Details

यतिचातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

  • Edit config file
  • Tags: SpecialPeriodEnd VratamEnd CommonFestivals CommonFestivals