2023-10-02

(चि॰)

भाद्रपदः-06-18 ,मेषः-अपभरणी🌛🌌 , कन्या-हस्तः-06-16🌞🌌 , इषः-07-10🌞🪐 , सोमः

  • Indian civil date: 1945-07-10, Islamic: 1445-03-17 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►07:36; कृष्ण-चतुर्थी►30:12*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:21; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — हर्षणः►10:24; वज्रम्►
  • २|🌛-🌞|करणम् — भद्रा►07:36; बवम्►18:49; बालवम्►30:12*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-14.62° → -14.30°), बुधः (13.72° → 12.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (144.23° → 145.30°), शुक्रः (44.23° → 44.45°), शनिः (-142.85° → -141.81°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:09🌞-18:05🌇
चन्द्रः ⬇08:44 ⬆20:36
शनिः ⬆16:00 ⬇03:37*
गुरुः ⬇08:40 ⬆20:07
मङ्गलः ⬆07:11 ⬇18:54
शुक्रः ⬇15:36 ⬆03:11*
बुधः ⬇17:21 ⬆05:19*
राहुः ⬇07:22 ⬆19:01
केतुः ⬆07:22 ⬇19:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:09; गुलिककालः—13:38-15:07

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • कजरी-तृतीया, गौरी-व्रतम्, दिक्पाल-पूजा, महाभरणी, विघ्नराज-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

दिक्पाल-पूजा

Observed on Kr̥ṣṇa-Caturthī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Undralla Taddi (Telugu)

Details

कजरी-तृतीया

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महाभरणी

Observed on Apabharaṇī nakshatra of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

विघ्नराज-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vighnarāja-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details