2023-10-04

(चि॰)

भाद्रपदः-06-21 ,वृषभः-रोहिणी🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , बुधः

  • Indian civil date: 1945-07-12, Islamic: 1445-03-19 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►29:41*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►18:26; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►06:38; व्यतीपातः►29:40*; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►17:31; वणिजा►29:41*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (12.25° → 11.48°), मङ्गलः (-13.99° → -13.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (146.38° → 147.45°), शनिः (-140.78° → -139.75°), शुक्रः (44.65° → 44.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:08🌞-18:04🌇
चन्द्रः ⬇10:38 ⬆22:19
शनिः ⬆15:51 ⬇03:29*
गुरुः ⬇08:31 ⬆19:58
मङ्गलः ⬆07:09 ⬇18:50
शुक्रः ⬇15:34 ⬆03:09*
बुधः ⬇17:25 ⬆05:25*
राहुः ⬇07:13 ⬆18:53
केतुः ⬆07:13 ⬇18:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—12:08-13:37; यमघण्टः—07:41-09:10; गुलिककालः—10:39-12:08

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • कपिल-षष्ठी, चन्द्र-षष्ठी, महाव्यतीपात-श्राद्धम्, शिवराजस्य तान्त्रिकाभिषेकः #३४९

चन्द्र-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Details

कपिल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details

महाव्यतीपात-श्राद्धम्

vyatīpāta is regarded as the king of yōgas. Though it occurs 13 times every year, the occurrences in dhanurmāsa and mahālayapakṣa are particularly sacred, and this day is special for propitiating the pitr̥s.

Details

शिवराजस्य तान्त्रिकाभिषेकः #३४९

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details