2023-10-05

(चि॰)

भाद्रपदः-06-22 ,वृषभः-मृगशीर्षम्🌛🌌 , कन्या-हस्तः-06-19🌞🌌 , इषः-07-13🌞🪐 , गुरुः

  • Indian civil date: 1945-07-13, Islamic: 1445-03-20 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►19:37; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वरीयान्►29:17*; परिघः►
  • २|🌛-🌞|करणम् — भद्रा►18:03; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-13.67° → -13.36°), बुधः (11.48° → 10.71°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.85° → 45.03°), गुरुः (147.45° → 148.54°), शनिः (-139.75° → -138.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:08🌞-18:03🌇
चन्द्रः ⬇11:33 ⬆23:11
शनिः ⬆15:47 ⬇03:25*
गुरुः ⬇08:27 ⬆19:54
मङ्गलः ⬆07:08 ⬇18:49
शुक्रः ⬇15:33 ⬆03:09*
बुधः ⬇17:26 ⬆05:29*
राहुः ⬇07:09 ⬆18:49
केतुः ⬆07:09 ⬇18:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:28-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—13:37-15:05; यमघण्टः—06:12-07:41; गुलिककालः—09:10-10:39

  • शूलम्—दक्षिणा (►14:06); परिहारः–तैलम्

उत्सवाः

  • महालक्ष्मी-व्रत-समापनम्

महालक्ष्मी-व्रत-समापनम्

Observed on Kr̥ṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details