2023-10-09

(चि॰)

भाद्रपदः-06-25 ,कर्कटः-आश्रेषा🌛🌌 , कन्या-हस्तः-06-23🌞🌌 , इषः-07-17🌞🪐 , सोमः

  • Indian civil date: 1945-07-17, Islamic: 1445-03-24 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:37; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►29:42*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►06:45; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►12:37; बवम्►25:52*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.41° → -12.10°), बुधः (8.35° → 7.57°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-135.62° → -134.59°), शुक्रः (45.49° → 45.62°), गुरुः (151.80° → 152.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-18:01🌇
चन्द्रः ⬇14:40 ⬆02:33*
शनिः ⬆15:31 ⬇03:08*
गुरुः ⬇08:09 ⬆19:37
मङ्गलः ⬆07:03 ⬇18:42
शुक्रः ⬇15:28 ⬆03:07*
बुधः ⬇17:34 ⬆05:42*
राहुः ⬇06:53 ⬆18:32
केतुः ⬆06:53 ⬇18:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:04-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—07:41-09:09; यमघण्टः—10:38-12:06; गुलिककालः—13:35-15:04

  • शूलम्—प्राची (►09:21); परिहारः–दधि