2023-10-10

(चि॰)

भाद्रपदः-06-26 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-24🌞🌌 , इषः-07-18🌞🪐 , मङ्गलः

  • Indian civil date: 1945-07-18, Islamic: 1445-03-25 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:09; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — साध्यः►07:41; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►15:09; कौलवम्►28:24*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.10° → -11.78°), बुधः (7.57° → 6.79°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-134.59° → -133.56°), शुक्रः (45.62° → 45.74°), गुरुः (152.89° → 153.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-18:00🌇
चन्द्रः ⬇15:20 ⬆03:20*
शनिः ⬆15:27 ⬇03:04*
गुरुः ⬇08:05 ⬆19:33
मङ्गलः ⬆07:02 ⬇18:41
शुक्रः ⬇15:27 ⬆03:06*
बुधः ⬇17:36 ⬆05:45*
राहुः ⬇06:48 ⬆18:28
केतुः ⬆06:48 ⬇18:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:00-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—15:03-16:32; यमघण्टः—09:09-10:38; गुलिककालः—12:06-13:35

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • नओखल्यां हिन्दुक-निघातस्यारम्भः #७७, सर्व-इन्दिरा-एकादशी

नओखल्यां हिन्दुक-निघातस्यारम्भः #७७

Event occured on 1946-10-10 (gregorian).

Naokhali massacre of hindus by muslims started

Details

सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ēkādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details