2023-10-14

(चि॰)

भाद्रपदः-06-30 ,कन्या-हस्तः🌛🌌 , कन्या-चित्रा-06-28🌞🌌 , इषः-07-22🌞🪐 , शनिः

  • Indian civil date: 1945-07-22, Islamic: 1445-03-29 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►23:25; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — हस्तः►16:21; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — माहेन्द्रः►10:19; वैधृतिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►10:41; नाग►23:25; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-10.84° → -10.53°), बुधः (4.49° → 3.74°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.03° → 46.10°), गुरुः (157.30° → 158.41°), शनिः (-130.48° → -129.45°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:58🌇
चन्द्रः ⬇17:49
शनिः ⬆15:11 ⬇02:48*
गुरुः ⬇07:47 ⬆19:15
मङ्गलः ⬆06:58 ⬇18:34
शुक्रः ⬇15:24 ⬆03:06*
बुधः ⬇17:44 ⬆05:58*
राहुः ⬇06:32 ⬆18:12
केतुः ⬆06:32 ⬇18:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—09:09-10:37; यमघण्टः—13:33-15:01; गुलिककालः—06:13-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • अश्वशिरो-देव-पूजा, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, पुरट्टाचि-चऩिक्किऴमै, महालय-पक्ष-तर्पण-पूर्तिः, महालय-पक्ष-समापनम्, वैधृति-श्राद्धम्, सर्व-(भाद्रपद) महालय अमावास्या, सामवेद-उपाकर्म, सुजन्मप्राप्ति-व्रतम्

अश्वशिरो-देव-पूजा

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महालय-पक्ष-समापनम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

महालय-पक्ष-तर्पण-पूर्तिः

Mahalaya Paksha Tarpana of 16 days ends today.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सर्व-(भाद्रपद) महालय अमावास्या

amāvāsyā of bhādrapada month. This is extremely special and is known as mahālaya.

Details

सुजन्मप्राप्ति-व्रतम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details