2023-10-18

(चि॰)

आश्वयुजः-07-04 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-चित्रा-07-01🌞🌌 , इषः-07-26🌞🪐 , बुधः

  • Indian civil date: 1945-07-26, Islamic: 1445-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:12*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:58; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — आयुष्मान्►08:13; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजा►13:23; भद्रा►25:12*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-9.59° → -9.28°), बुधः (1.55° → 0.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.28° → 46.32°), शनिः (-126.38° → -125.36°), गुरुः (161.74° → 162.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►24:58*; तुला►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:04🌞-17:55🌇
चन्द्रः ⬆09:04 ⬇20:47
शनिः ⬆14:55 ⬇02:31*
गुरुः ⬇07:30 ⬆18:58
मङ्गलः ⬆06:53 ⬇18:28
शुक्रः ⬇15:21 ⬆03:05*
बुधः ⬇17:51 ⬆06:10*
राहुः ⬇06:15 ⬆17:55
केतुः ⬆06:15 ⬇17:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:55-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—12:04-13:32; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:04

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्

उत्सवाः

  • आकाशदीप-आरम्भः, तुला-कावेरी-स्नान-आरम्भः, तुला-सङ्क्रमण-पुण्यकालः, देवता-सुवासिनी-पूजा, बुधानुराधा-योगः, रवि-सङ्क्रमण-पुण्यकालः, शुक्ल-चतुर्थी-व्रतम्, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

आकाशदीप-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer Akasha Dipam for this entire month, in the evening, on a high place (pillar?). Light lamps using gingelly oil with eight wicks.

तुलायां तिलतैलेन सायङ्काले समागते।
आकाशदीपं यो दद्यान्मासमेकं हरिं प्रति।
महतीं श्रियमाप्नोति रूप-सौभाग्य-सम्पदम्॥
दामोदराय नभसि तुलायां लोलया सह।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे॥

Details

बुधानुराधा-योगः

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

देवता-सुवासिनी-पूजा

Observed on Śukla-Caturthī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:13→07:22

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:13→12:04

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तुला-कावेरी-स्नान-आरम्भः

Perform snānam in Kaveri during this month.

षट्षष्टिकोटितीर्थानि द्विसप्तभुवनेषु च।
केशवस्याऽऽज्ञया यान्ति तुलामासे मरुद्वृधम्॥

Details

तुला-सङ्क्रमण-पुण्यकालः

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्॥
—निर्णयसिन्धुः
तुलाप्रवेशे धान्यानां बीजानामेव चोत्तमम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details