2023-10-21

(चि॰)

आश्वयुजः-07-07 ,धनुः-पूर्वाषाढा🌛🌌 , तुला-चित्रा-07-04🌞🌌 , इषः-07-29🌞🪐 , शनिः

  • Indian civil date: 1945-07-29, Islamic: 1445-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:53; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►19:51; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सुकर्म►24:32*; धृतिः►
  • २|🌛-🌞|करणम् — गरजा►10:42; वणिजा►21:53; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.55° → -1.22°), मङ्गलः (-8.66° → -8.35°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (165.10° → 166.22°), शनिः (-123.32° → -122.31°), शुक्रः (46.38° → 46.40°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:04🌞-17:54🌇
चन्द्रः ⬆11:54 ⬇23:38
शनिः ⬆14:42 ⬇02:19*
गुरुः ⬇07:16 ⬆18:45
मङ्गलः ⬆06:50 ⬇18:24
शुक्रः ⬇15:19 ⬆03:05*
बुधः ⬆06:16 ⬇17:57
राहुः ⬆17:43 ⬇05:59*
केतुः ⬇17:43 ⬆05:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:31-14:59; गुलिककालः—06:14-07:41

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • त्रिपुष्कर-योगः, पत्रिका-प्रवेश-पूजा, शुभ-सप्तमी, सरस्वती-पूजा

पत्रिका-प्रवेश-पूजा

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Pooja of Kapila cow, eat only Panchagavya, and break fast the next day.

Details

सरस्वती-पूजा

Observed on Pūrvāṣāḍhā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

पूर्वेद्युस् सरस्वत्य् आवाहिता। परेद्युर् विस्रक्ष्यते। अद्य तावत् पूजा। सरस्वत्य् अपाम् अपि देवी, तेन युक्तं यद् अब्देवताके पूर्वाषाढानक्षत्रे पूज्यते।

या दि॒व्या आपᳶ॒ पय॑सा सम्बभू॒वुः+++(=आकाशगङ्गा पार्श्वे वर्तमाना)+++।
+++(मेघादिरूपा)+++ या अ॒न्तरि॑क्ष उ॒त +++(नद्यादिषु)+++ पार्थि॑वी॒र् याः।
यासा॑म् अषा॒ढा अ॑नु॒यन्ति॒ काम॑म्। ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु। याश्च॒ कूप्या॒ याश्च॑ ना॒द्या॑स् समु॒द्रियाः॑। याश्च॑ वैश॒न्तीर् +++(=पल्वलभवाः)+++ उत प्रा॑स॒चीर् +++(=प्रागता)+++ याः।
यासा॑म् अषा॒ढा मधु॑ भ॒क्षय॑न्ति। ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु॥

Details

त्रिपुष्कर-योगः

  • 19:51→21:53

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

शुभ-सप्तमी

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details