2023-10-26

(चि॰)

आश्वयुजः-07-12 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-09🌞🌌 , ऊर्जः-08-03🌞🪐 , गुरुः

  • Indian civil date: 1945-08-04, Islamic: 1445-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:44; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►11:24; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ध्रुवः►08:45; व्याघातः►29:18*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवम्►09:44; कौलवम्►20:20; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.82° → -4.44°), मङ्गलः (-7.10° → -6.79°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-118.25° → -117.23°), शुक्रः (46.40° → 46.38°), गुरुः (170.73° → 171.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:03🌞-17:51🌇
चन्द्रः ⬆16:02 ⬇04:31*
शनिः ⬆14:22 ⬇01:59*
गुरुः ⬇06:54 ⬆18:23
मङ्गलः ⬆06:45 ⬇18:16
शुक्रः ⬇15:16 ⬆03:06*
बुधः ⬆06:31 ⬇18:06
राहुः ⬆17:22 ⬇05:38*
केतुः ⬇17:22 ⬆05:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:30-14:57; यमघण्टः—06:15-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्

उत्सवाः

  • द्विदल-व्रत-आरम्भः, पयोव्रत-समापनम्, प्रदोष-व्रतम्, भारतेन काश्मीर-प्राप्तिः #७६

भारतेन काश्मीर-प्राप्तिः #७६

Event occured on 1947-10-26 (gregorian).

On this day, mahArAja Hari Singh signed the Instrument of Accession and joined India.

Context

jihAdis from pAkistAn, with local support had invaded, overrun the small dogra army, conducted massaccres of non-Muslims, declared “Azad” Kashmir on 24 October. In 1947, Kashmir’s population was “77% Muslim and 20% Hindu”. Maharaja appealed to the Government of India for assistance, and the Governor-General Lord Mountbatten agreed on the condition that the ruler accede to India.

Aftermath

Indian soldiers entered Kashmir and drove the pAki jihAdis from all but a small section of the state.

Details

द्विदल-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अनिरुद्ध सुरैर्वन्द्य द्विदलव्रतमुत्तमम्।
करोम्यहमिषेमासे निर्विघ्नं कुरु मे प्रभो॥

Details

पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रीप्रद्युम्न नमस्तुभ्यं मासमारभ्य यत्कृतम्।
इष्टदो भव सर्वेश गृहीत्वा तु पयोव्रतम्॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

प्रदोष-व्रतम्

  • 17:51→19:24

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details