2023-11-03

(चि॰)

आश्वयुजः-07-21 ,मिथुनम्-पुनर्वसुः🌛🌌 , तुला-स्वाती-07-17🌞🌌 , ऊर्जः-08-11🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-12, Islamic: 1445-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►23:08; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धः►12:47; साध्यः►
  • २|🌛-🌞|करणम् — गरजा►10:25; वणिजा►23:08; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (179.80° → -179.06°), बुधः (-8.56° → -9.11°), मङ्गलः (-4.64° → -4.33°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.10° → 46.03°), शनिः (-110.18° → -109.18°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:03🌞-17:48🌇
चन्द्रः ⬇11:05 ⬆22:46
शनिः ⬆13:51 ⬇01:28*
गुरुः ⬇06:18 ⬆17:47
मङ्गलः ⬆06:37 ⬇18:05
शुक्रः ⬇15:12 ⬆03:08*
बुधः ⬆06:54 ⬇18:21
राहुः ⬆16:49 ⬇05:05*
केतुः ⬇16:49 ⬆05:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:56-16:22; गुलिककालः—07:43-09:10

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • शिवराजः कल्याणं जयति #३६६

शिवराजः कल्याणं जयति #३६६

Event occured on 1657-11-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

dAdAjI bApUjI captures kalyAN and bhivaNDi for svarAjya.

Details