2023-11-06

(चि॰)

आश्वयुजः-07-24 ,कर्कटः-आश्रेषा🌛🌌 , तुला-स्वाती-07-20🌞🌌 , ऊर्जः-08-14🌞🪐 , सोमः

  • Indian civil date: 1945-08-15, Islamic: 1445-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►29:51*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►13:19; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►26:09*; विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►14:19; ब्राह्मः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:34; गरजा►29:51*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.72° → -3.41°), बुधः (-10.20° → -10.74°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-107.18° → -106.18°), गुरुः (-176.79° → -175.65°), शुक्रः (45.89° → 45.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►16:05; वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:03🌞-17:48🌇
चन्द्रः ⬇13:17 ⬆01:14*
शनिः ⬆13:39 ⬇01:16*
गुरुः ⬆17:34 ⬇06:00*
मङ्गलः ⬆06:34 ⬇18:01
शुक्रः ⬇15:11 ⬆03:09*
बुधः ⬆07:02 ⬇18:27
राहुः ⬆16:37 ⬇04:52*
केतुः ⬇16:37 ⬆04:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:48-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:44-09:10; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • भीमसेन-जयन्ती

भीमसेन-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhava year

Details